Hayagrīvavidyā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

हयग्रीवविद्या

hayagrīvavidyā

namo ratnatrayāya| nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya| namaḥ sarvasattvavyasanaghātine| namaḥ sarvasattvabhayapraśamanakarāya| namaḥ sarvasattvabhayottāraṇakarāya| namaḥ sarvavidyādhigatāya| namaḥ sarvavidyāvidhigatamūrtaye mahākāruṇikāya| namo mahāvidyārājaprāptaye mahāyogine|

tasmai namaskṛtvā idamāryāvalokiteśvaramukhodgīrṇaṃ vajradharamahīyaṃ hayagrīvaṃ nāma paramahṛdayamāvartayiṣyāmi [sa]rvakarmārthasādhakam| asahyaṃ sarvabhūtānāṃ yakṣāṇāṃ ca [vinā]śakam| amoghaṃ sarvakarmaṇāṃ viṣāṇāṃ ca nāśakam| tadyathā


om tarula tarula vi[ta]rula vi[ta]rula sarvaviṣaghātaka jvalitavisphuliṅgāṭṭahāsa kesarāṭopapravṛddhavega vajrakhuranirghātaka calitavasudhātala niḥsvasitahasitamārutotkṣiptadharaṇīdhara parabhṛtagaṇasamūhavikṣobhaṇakara paravidyāsaṃbhakṣaṇakara sarvagrāhotsādanakara paramaśāntikarasarvagrahapraśamanakara budhya budhya dhāva dhāva ca bhagavā hayagrīva khāda khāda pa[ramaṃ]trām| rakṣa rakṣa kṣamasva kṣamasva sa mayābhihitāṃ mantrām| siddhiṃ me diśa[diśa] āviśa āviśa| ghorapiśāca sarvagraheṣvapratihato mama varavajradaṃṣṭra kiṃ cirāpayasi| idaṃ duṣṭagrahaṃ duṣṭasattvaṃ duṣṭapiśācaṃ vā dhuna [dhuna vidhuna] vidhuna kampa kampa matha matha pramatha pramatha| tathāgatājñāṃ pālaya buddhadharmasaṃghānujñātaṃ me karma śīghraṃ kuru kuru mā vilamba| hayagrī[vā]ya phaṭ vajrakhurāya phaṭ vajradaṃṣṭrāya phaṭ vajradaṃṣṭrotkaṭabhayabhairavāya phaṭ| paravidyāsaṃbhakṣaṇāya phaṭ| paramantravināśakāya phaṭ| sarvagrahotsādakāya phaṭ| sarvaviṣaghātakāya phaṭ| sarvagraheṣvapratihatāya phaṭ| vaḍavāmukhāya phaṭ| sarvagrahapiśācān me vaśamānaya| yāvanto mama [ye kecit] ahitaiṣiṇastān sarvān vaḍavāmukhena nikṛntaya phaṭ| namo nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya| sidhyantu mama maṃtrapadā hayagrīvo bhagavān ājñā[pa]yati svāhā|


ayaṃ hayagrīvavidyā rājā paṭhitasiddhaḥ upacāraḥ ātmarakṣājāpena pararakṣā paṃcaraṃgīsūtram ekaviṃśatigranthayaḥ kṛtvā bandhitavyam| yāvajīvaṃ rakṣā kṛtā bhavati| ḍāinīgrahagṛhītasya pratikṛtiṃ kṛtvā piṇḍaśastreṇa chettavyā| sarvaparakṛtā maṃtrāśchinnā bhavanti sarvaśatravastambhanaṃ manasā vyavahāre sva[-]kham mukhe kṛtvā vidyā japtayā uttarāyati| spṛṣṭāveśane[ṣu]snātaṃ śucivastraprāvṛtaṃ śucau pradeśe sumanasā[saṃ]baddhā āveśaye śuklavaliryathālaṃbhena| candragrahe sūryagrahe ghṛtaṃ tāmrabhājane kṛtvā tāvajjepadyāvaccandro mukto bhavati taṃ ghṛtaṃ pive medhāvī bhavati ekenoddeśena ślokaśatamudgṛṇhāti| padmāṃ juhe ghṛtamakṣayaṃ bhavati| atha sādhitumicchet| candanamayaṃ lokeśvarapratimā kartavyā| dakṣiṇenāryavajradharaḥ| vā[me]nāryāvalokiteśvaraḥ trimūrtiḥ kāryaḥ| sarvopari vaḍavāmukhaḥ paravidyāsaṃbhakṣaṇaḥ| tasyāgrataḥ ayaṃ hayagrīva-vidyārājam aṣṭasahasraṃ japet| tataḥ sarvakarmāṇi kuryā[t]| spṛṣṭāveśanaṃ gugguladhūpena| satatajāpena sarvakāryasiddhirbhavati| sarvaḍāinī dṛṣṭamātrā vaśībhavati| bhasmanā sarṣapeṇa udakena sapta japtena rakṣā kartavyā| sīmābandhaḥ kṛto bhavati| sarvamudrāmokṣaṇam udakena vaśīkaraṇaṃ phalapuṣpādyaiḥ| ayaṃ paṭhitasiddhaḥ| asādhita eva sarvakarmā[ṇi ku]rute||0||